Original

रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।चतुर्भिश्चतुरो दीप्तान्हयान्प्रत्यपसर्पयत् ॥ ८ ॥

Segmented

रावणस्य ततो रामो धनुः-मुक्तैः शितैः शरैः चतुर्भिः चतुरः दीप्तान् हयान् प्रत्यपसर्पयत्

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
दीप्तान् दीप् pos=va,g=m,c=2,n=p,f=part
हयान् हय pos=n,g=m,c=2,n=p
प्रत्यपसर्पयत् प्रत्यपसर्पय् pos=v,p=3,n=s,l=lan