Original

धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ॥ ७ ॥

Segmented

धुरम् धुरेण रथयोः वक्त्रम् वक्त्रेण वाजिनाम् पताकाः च पताकाभिः समेयुः स्थितयोः तदा

Analysis

Word Lemma Parse
धुरम् धुर pos=n,g=m,c=2,n=s
धुरेण धुर pos=n,g=m,c=3,n=s
रथयोः रथ pos=n,g=m,c=6,n=d
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
वक्त्रेण वक्त्र pos=n,g=n,c=3,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
पताकाः पताका pos=n,g=f,c=1,n=p
pos=i
पताकाभिः पताका pos=n,g=f,c=3,n=p
समेयुः समे pos=v,p=3,n=p,l=lit
स्थितयोः स्था pos=va,g=m,c=6,n=d,f=part
तदा तदा pos=i