Original

दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे ।परस्परस्याभिमुखौ पुनरेव च तस्थतुः ॥ ६ ॥

Segmented

दर्शयित्वा तदा तौ तु गतिम् बहुविधाम् रणे परस्परस्य अभिमुखौ पुनः एव च तस्थतुः

Analysis

Word Lemma Parse
दर्शयित्वा दर्शय् pos=vi
तदा तदा pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
गतिम् गति pos=n,g=f,c=2,n=s
बहुविधाम् बहुविध pos=a,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
अभिमुखौ अभिमुख pos=a,g=m,c=1,n=d
पुनः पुनर् pos=i
एव एव pos=i
pos=i
तस्थतुः स्था pos=v,p=3,n=d,l=lit