Original

क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।चेरतुः संयुगमहीं सासारौ जलदाविव ॥ ५ ॥

Segmented

क्षिपतोः शर-जालानि तयोः तौ स्यन्दन-उत्तमौ चेरतुः संयुग-महीम् स आसारौ जलदौ इव

Analysis

Word Lemma Parse
क्षिपतोः क्षिप् pos=va,g=m,c=6,n=d,f=part
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
तयोः तद् pos=n,g=m,c=6,n=d
तौ तद् pos=n,g=m,c=1,n=d
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
चेरतुः चर् pos=v,p=3,n=d,l=lit
संयुग संयुग pos=n,comp=y
महीम् मही pos=n,g=f,c=2,n=s
pos=i
आसारौ आसार pos=n,g=m,c=1,n=d
जलदौ जलद pos=n,g=m,c=1,n=d
इव इव pos=i