Original

अर्दयन्रावणं रामो राघवं चापि रावणः ।गतिवेगं समापन्नौ प्रवर्तन निवर्तने ॥ ४ ॥

Segmented

अर्दयन् रावणम् रामो राघवम् च अपि रावणः गति-वेगम् समापन्नौ प्रवर्तन-निवर्तने

Analysis

Word Lemma Parse
अर्दयन् अर्दय् pos=v,p=3,n=p,l=lan_unaug
रावणम् रावण pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
रावणः रावण pos=n,g=m,c=1,n=s
गति गति pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
समापन्नौ समापद् pos=va,g=m,c=1,n=d,f=part
प्रवर्तन प्रवर्तन pos=n,comp=y
निवर्तने निवर्तन pos=n,g=n,c=7,n=s