Original

देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत ॥ ३० ॥

Segmented

देव-दानव-यक्षाणाम् पिशाच-उरग-रक्षसाम् पश्यताम् तत् महत् युद्धम् सर्व-रात्रम् अवर्तत

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan