Original

मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम् ॥ ३ ॥

Segmented

मण्डलानि च वीथी च गत-प्रत्यागतानि च दर्शयन्तौ बहुविधाम् सूतौ सारथ्य-जाम् गतिम्

Analysis

Word Lemma Parse
मण्डलानि मण्डल pos=n,g=n,c=1,n=p
pos=i
वीथी वीथि pos=n,g=f,c=1,n=s
pos=i
गत गम् pos=va,comp=y,f=part
प्रत्यागतानि प्रत्यागम् pos=va,g=n,c=1,n=p,f=part
pos=i
दर्शयन्तौ दर्शय् pos=va,g=m,c=1,n=d,f=part
बहुविधाम् बहुविध pos=a,g=f,c=2,n=s
सूतौ सूत pos=n,g=m,c=1,n=d
सारथ्य सारथ्य pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s