Original

रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ २९ ॥

Segmented

रावणो ऽपि ततः क्रुद्धो रथ-स्थः राक्षसेश्वरः गदा-मुसल-वर्षेण रामम् प्रत्यर्दयद् रणे

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्रत्यर्दयद् प्रत्यर्दय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s