Original

इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ २८ ॥

Segmented

इति चिन्ता-परः च आसीत् अप्रमत्तः च संयुगे ववर्ष शर-वर्षाणि राघवो रावण-उरसि

Analysis

Word Lemma Parse
इति इति pos=i
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
राघवो राघव pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s