Original

त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम ।किं नु तत्कारणं येन रावणे मन्दतेजसः ॥ २७ ॥

Segmented

त इमे सायकाः सर्वे युद्धे प्रत्ययिका मम किम् नु तत् कारणम् येन रावणे मन्द-तेजसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
सायकाः सायक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रत्ययिका प्रत्ययिक pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
रावणे रावण pos=n,g=m,c=7,n=s
मन्द मन्द pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p