Original

ततः सर्वास्त्रविद्वीरः कौसल्यानन्दिवर्धनः ।मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ॥ २५ ॥

Segmented

ततः सर्व-अस्त्र-विद् वीरः कौसल्या-नन्दिवर्धनः मार्गणैः बहुभिः युक्तः चिन्तयामास राघवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कौसल्या कौसल्या pos=n,comp=y
नन्दिवर्धनः नन्दिवर्धन pos=n,g=m,c=1,n=s
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s