Original

एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम् ।न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥ २४ ॥

Segmented

एवम् एव शतम् छिन्नम् शिरसाम् तुल्य-वर्चस् न च एव रावणस्य अन्तः दृश्यते जीवित-क्षये

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
शतम् शत pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
तुल्य तुल्य pos=a,comp=y
वर्चस् वर्चस् pos=n,g=n,c=6,n=p
pos=i
pos=i
एव एव pos=i
रावणस्य रावण pos=n,g=m,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
जीवित जीवित pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s