Original

तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ।तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ॥ २१ ॥

Segmented

तत् शिरः पतितम् भूमौ दृष्टम् लोकैः त्रिभिः तदा तस्य एव सदृशम् च अन्यत् रावणस्य उत्थितम् शिरः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
लोकैः लोक pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
तदा तदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
सदृशम् सदृश pos=a,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s