Original

ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।संधाय धनुषा रामः क्षुरमाशीविषोपमम् ।रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ॥ २० ॥

Segmented

ततः क्रुद्धो महा-बाहुः रघूणाम् कीर्ति-वर्धनः संधाय धनुषा रामः क्षुरम् आशीविष-उपमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
रघूणाम् रघु pos=n,g=m,c=6,n=p
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
संधाय संधा pos=vi
धनुषा धनुस् pos=n,g=n,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
क्षुरम् क्षुर pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s