Original

अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।परस्परवधे युक्तौ घोररूपौ बभूवतुः ॥ २ ॥

Segmented

अर्दयन्तौ तु समरे तयोः तौ स्यन्दन-उत्तमौ परस्पर-वधे युक्तौ घोर-रूपौ बभूवतुः

Analysis

Word Lemma Parse
अर्दयन्तौ अर्दय् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
तयोः तद् pos=n,g=m,c=6,n=d
तौ तद् pos=n,g=m,c=2,n=d
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
परस्पर परस्पर pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
घोर घोर pos=a,comp=y
रूपौ रूप pos=n,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit