Original

स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताः ।जयतां राघवः संख्ये रावणं राक्षसेश्वरम् ॥ १९ ॥

Segmented

स्वस्ति गो ब्राह्मणेभ्यः ऽस्तु लोकाः तिष्ठन्तु शाश्वताः जयताम् राघवः संख्ये रावणम् राक्षसेश्वरम्

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
गो गो pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
लोकाः लोक pos=n,g=m,c=1,n=p
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
शाश्वताः शाश्वत pos=a,g=m,c=1,n=p
जयताम् जि pos=v,p=3,n=s,l=lot
राघवः राघव pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षसेश्वरम् राक्षसेश्वर pos=n,g=m,c=2,n=s