Original

चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।भास्करो निष्प्रभश्चाभून्न ववौ चापि मारुतः ॥ १७ ॥

Segmented

चकम्पे मेदिनी कृत्स्ना स शैल-वन-कानना भास्करो निष्प्रभः च अभूत् न ववौ च अपि मारुतः

Analysis

Word Lemma Parse
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
कानना कानन pos=n,g=f,c=1,n=s
भास्करो भास्कर pos=n,g=m,c=1,n=s
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
ववौ वा pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s