Original

क्षुब्धानां सागराणां च पातालतलवासिनः ।व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥ १६ ॥

Segmented

क्षुब्धानाम् सागराणाम् च पाताल-तल-वासिनः व्यथिताः पन्नगाः सर्वे दानवाः च सहस्रशः

Analysis

Word Lemma Parse
क्षुब्धानाम् क्षुभ् pos=va,g=m,c=6,n=p,f=part
सागराणाम् सागर pos=n,g=m,c=6,n=p
pos=i
पाताल पाताल pos=n,comp=y
तल तल pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i