Original

गदानां मुसलानां च परिघाणां च निस्वनैः ।शराणां पुङ्खवातैश्च क्षुभिताः सप्तसागराः ॥ १५ ॥

Segmented

गदानाम् मुसलानाम् च परिघाणाम् च निस्वनैः शराणाम् पुङ्ख-वातैः च क्षुभिताः सप्त-सागराः

Analysis

Word Lemma Parse
गदानाम् गदा pos=n,g=f,c=6,n=p
मुसलानाम् मुसल pos=n,g=m,c=6,n=p
pos=i
परिघाणाम् परिघ pos=n,g=m,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
पुङ्ख पुङ्ख pos=n,comp=y
वातैः वात pos=n,g=m,c=3,n=p
pos=i
क्षुभिताः क्षुभ् pos=va,g=m,c=1,n=p,f=part
सप्त सप्तन् pos=n,comp=y
सागराः सागर pos=n,g=m,c=1,n=p