Original

विंशतिं त्रिंशतं षष्टिं शतशोऽथ सहस्रशः ।मुमोच राघवो वीरः सायकान्स्यन्दने रिपोः ॥ १४ ॥

Segmented

विंशतिम् त्रिंशतम् षष्टिम् शतशो ऽथ सहस्रशः मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः

Analysis

Word Lemma Parse
विंशतिम् विंशति pos=n,g=f,c=2,n=s
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
राघवो राघव pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s