Original

मातलेस्तु महावेगाः शरीरे पतिताः शराः ।न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि ॥ १२ ॥

Segmented

मातलि तु महा-वेगासः शरीरे पतिताः शराः न सूक्ष्मम् अपि संमोहम् व्यथाम् वा प्रददुः युधि

Analysis

Word Lemma Parse
मातलि मातलि pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
अपि अपि pos=i
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
वा वा pos=i
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
युधि युध् pos=n,g=f,c=7,n=s