Original

चिक्षेप च पुनर्बाणान्वज्रपातसमस्वनान् ।सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ॥ ११ ॥

Segmented

चिक्षेप च पुनः बाणान् वज्र-पात-सम-स्वनान् सारथिम् वज्रहस्तस्य समुद्दिश्य निशाचरः

Analysis

Word Lemma Parse
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
बाणान् बाण pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
पात पात pos=n,comp=y
सम सम pos=n,comp=y
स्वनान् स्वन pos=n,g=m,c=2,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
वज्रहस्तस्य वज्रहस्त pos=n,g=m,c=6,n=s
समुद्दिश्य समुद्दिश् pos=vi
निशाचरः निशाचर pos=n,g=m,c=1,n=s