Original

सोऽतिविद्धो बलवता दशग्रीवेण राघवः ।जगाम न विकारं च न चापि व्यथितोऽभवत् ॥ १० ॥

Segmented

सो ऽतिविद्धो बलवता दशग्रीवेण राघवः जगाम न विकारम् च न च अपि व्यथितो ऽभवत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
दशग्रीवेण दशग्रीव pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
विकारम् विकार pos=n,g=m,c=2,n=s
pos=i
pos=i
pos=i
अपि अपि pos=i
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan