Original

तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ।दुर्धर्षमभवद्युद्धे नैकशस्त्रमयं महत् ॥ १९ ॥

Segmented

तुमुलम् त्रास-जननम् भीमम् भीम-प्रतिस्वनम् दुर्धर्षम् अभवद् युद्धे न एक-शस्त्र-मयम् महत्

Analysis

Word Lemma Parse
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
त्रास त्रास pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
भीम भीम pos=a,comp=y
प्रतिस्वनम् प्रतिस्वन pos=n,g=n,c=1,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
एक एक pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s