Original

तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह ॥ १६ ॥

Segmented

तेषाम् असंभ्रमम् दृष्ट्वा वाजिनाम् रावणः तदा भूय एव सु संक्रुद्धः शर-वर्षम् मुमोच ह

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
असंभ्रमम् असम्भ्रम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
रावणः रावण pos=n,g=m,c=1,n=s
तदा तदा pos=i
भूय भूयस् pos=i
एव एव pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i