Original

अपसव्यं ततः कुर्वन्रावणस्य महारथम् ।चक्रोत्क्षिप्तेन रजसा रावणं व्यवधूनयत् ॥ ९ ॥

Segmented

अपसव्यम् ततः कुर्वन् रावणस्य महा-रथम् चक्र-उत्क्षिप्तेन रजसा रावणम् व्यवधूनयत्

Analysis

Word Lemma Parse
अपसव्यम् अपसव्य pos=a,g=m,c=2,n=s
ततः ततस् pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
चक्र चक्र pos=n,comp=y
उत्क्षिप्तेन उत्क्षिप् pos=va,g=n,c=3,n=s,f=part
रजसा रजस् pos=n,g=n,c=3,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
व्यवधूनयत् व्यवधूनय् pos=v,p=3,n=s,l=lan