Original

परितुष्टः स रामस्य तेन वाक्येन मातलिः ।प्रचोदयामास रथं सुरसारथिसत्तमः ॥ ८ ॥

Segmented

परितुष्टः स रामस्य तेन वाक्येन मातलिः प्रचोदयामास रथम् सुर-सारथि-सत्तमः

Analysis

Word Lemma Parse
परितुष्टः परितुष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
प्रचोदयामास प्रचोदय् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
सारथि सारथि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s