Original

कामं न त्वं समाधेयः पुरंदररथोचितः ।युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥ ७ ॥

Segmented

कामम् न त्वम् समाधेयः पुरन्दर-रथ-उचितः युयुत्सुः अहम् एकाग्रः स्मारये त्वाम् न शिक्षये

Analysis

Word Lemma Parse
कामम् कामम् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समाधेयः समाधा pos=va,g=m,c=1,n=s,f=krtya
पुरन्दर पुरंदर pos=n,comp=y
रथ रथ pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
स्मारये स्मारय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
शिक्षये शिक्षय् pos=v,p=1,n=s,l=lat