Original

अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम् ।रश्मिसंचारनियतं प्रचोदय रथं द्रुतम् ॥ ६ ॥

Segmented

अविक्लवम् असंभ्रान्तम् अव्यग्र-हृदय-ईक्षणम् रश्मि-संचार-नियतम् प्रचोदय रथम् द्रुतम्

Analysis

Word Lemma Parse
अविक्लवम् अविक्लव pos=a,g=m,c=2,n=s
असंभ्रान्तम् असम्भ्रान्त pos=a,g=m,c=2,n=s
अव्यग्र अव्यग्र pos=a,comp=y
हृदय हृदय pos=n,comp=y
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s
रश्मि रश्मि pos=n,comp=y
संचार संचार pos=n,comp=y
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
प्रचोदय प्रचोदय् pos=v,p=2,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
द्रुतम् द्रुतम् pos=i