Original

तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः ।विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥ ५ ॥

Segmented

तद् अप्रमादम् आतिष्ठ प्रत्युद्गच्छ रथम् रिपोः विध्वंसयितुम् इच्छामि वायुः मेघम् इव उत्थितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अप्रमादम् अप्रमाद pos=a,g=n,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
प्रत्युद्गच्छ प्रत्युद्गम् pos=v,p=2,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s
विध्वंसयितुम् विध्वंसय् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
मेघम् मेघ pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part