Original

मातले पश्य संरब्धमापतन्तं रथं रिपोः ।यथापसव्यं पतता वेगेन महता पुनः ।समरे हन्तुमात्मानं तथानेन कृता मतिः ॥ ४ ॥

Segmented

मातले पश्य संरब्धम् आपतन्तम् रथम् रिपोः यथा अपसव्यम् पतता वेगेन महता पुनः समरे हन्तुम् आत्मानम् तथा अनेन कृता मतिः

Analysis

Word Lemma Parse
मातले मातलि pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s
यथा यथा pos=i
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
पतता पत् pos=va,g=m,c=3,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पुनः पुनर् pos=i
समरे समर pos=n,g=n,c=7,n=s
हन्तुम् हन् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s