Original

तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः ।गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ३ ॥

Segmented

तम् दृष्ट्वा मेघ-संकाशम् आपतन्तम् रथम् रिपोः गिरेः वज्र-अभिमृष्टस्य दीर्यतः सदृश-स्वनम् उवाच मातलिम् रामः सहस्राक्षस्य सारथिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
वज्र वज्र pos=n,comp=y
अभिमृष्टस्य अभिमृश् pos=va,g=m,c=6,n=s,f=part
दीर्यतः दृ pos=va,g=m,c=6,n=s,f=part
सदृश सदृश pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातलिम् मातलि pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सहस्राक्षस्य सहस्राक्ष pos=n,g=m,c=6,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s