Original

ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।जगाम हर्षं च परां च निर्वृतिं चकार युद्धेऽभ्यधिकं च विक्रमम् ॥ २९ ॥

Segmented

ततो निरीक्ष्य आत्म-गतानि राघवो रणे निमित्तानि निमित्त-कोविदः जगाम हर्षम् च पराम् च निर्वृतिम् चकार युद्धे ऽभ्यधिकम् च विक्रमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निरीक्ष्य निरीक्ष् pos=vi
आत्म आत्मन् pos=n,comp=y
गतानि गम् pos=va,g=n,c=2,n=p,f=part
राघवो राघव pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
निमित्त निमित्त pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
हर्षम् हर्ष pos=n,g=m,c=2,n=s
pos=i
पराम् पर pos=n,g=f,c=2,n=s
pos=i
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
pos=i
विक्रमम् विक्रम pos=n,g=m,c=2,n=s