Original

रामस्यापि निमित्तानि सौम्यानि च शिवानि च ।बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥ २८ ॥

Segmented

रामस्य अपि निमित्तानि सौम्यानि च शिवानि च बभूवुः जय-शंसिन् प्रादुर्भूतानि सर्वशः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
अपि अपि pos=i
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
सौम्यानि सौम्य pos=a,g=n,c=1,n=p
pos=i
शिवानि शिव pos=a,g=n,c=1,n=p
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
जय जय pos=n,comp=y
शंसिन् शंसिन् pos=a,g=n,c=1,n=p
प्रादुर्भूतानि प्रादुर्भू pos=va,g=n,c=1,n=p,f=part
सर्वशः सर्वशस् pos=i