Original

एवं प्रकारा बहवः समुत्पाता भयावहाः ।रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे ॥ २७ ॥

Segmented

एवंप्रकारा बहवः समुत्पाता भय-आवहाः रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे

Analysis

Word Lemma Parse
एवंप्रकारा एवंप्रकार pos=a,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
समुत्पाता समुत्पात pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
दारुणाः दारुण pos=a,g=m,c=1,n=p
सम्प्रजज्ञिरे सम्प्रजन् pos=v,p=3,n=p,l=lit