Original

जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि संततम् ।मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ २६ ॥

Segmented

जघनेभ्यः स्फुलिङ्गान् च नेत्रेभ्यो ऽश्रूणि संततम् मुमुचुः तस्य तुरगाः तुल्यम् अग्निम् च वारि च

Analysis

Word Lemma Parse
जघनेभ्यः जघन pos=n,g=m,c=5,n=p
स्फुलिङ्गान् स्फुलिङ्ग pos=n,g=m,c=2,n=p
pos=i
नेत्रेभ्यो नेत्र pos=n,g=m,c=5,n=p
ऽश्रूणि अश्रु pos=n,g=n,c=2,n=p
संततम् संततम् pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तुरगाः तुरग pos=n,g=m,c=1,n=p
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
pos=i
वारि वारि pos=n,g=n,c=2,n=s
pos=i