Original

कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति ।निपेतुः शतशस्तत्र दारुणा दारुणस्वनाः ॥ २५ ॥

Segmented

कुर्वन्त्यः कलहम् घोरम् सारिकाः तद्-रथम् प्रति निपेतुः शतशस् तत्र दारुणा दारुण-स्वनाः

Analysis

Word Lemma Parse
कुर्वन्त्यः कृ pos=va,g=f,c=1,n=p,f=part
कलहम् कलह pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सारिकाः सारिका pos=n,g=f,c=1,n=p
तद् तद् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
निपेतुः निपत् pos=v,p=3,n=p,l=lit
शतशस् शतशस् pos=i
तत्र तत्र pos=i
दारुणा दारुण pos=a,g=m,c=1,n=p
दारुण दारुण pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p