Original

दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत् ॥ २४ ॥

Segmented

दिशः च प्रदिशः सर्वा बभूवुः तिमिर-आवृताः पांसु-वर्षेण महता दुर्दर्शम् च नभो ऽभवत्

Analysis

Word Lemma Parse
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
तिमिर तिमिर pos=n,comp=y
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
पांसु पांसु pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
दुर्दर्शम् दुर्दर्श pos=a,g=n,c=1,n=s
pos=i
नभो नभस् pos=n,g=n,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan