Original

निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।दुर्विषह्य स्वना घोरा विना जलधरस्वनम् ॥ २३ ॥

Segmented

निपेतुः इन्द्र-अशनि सैन्ये च अस्य समन्ततः दुर्विषह्य-स्वनाः घोरा विना जलधर-स्वनम्

Analysis

Word Lemma Parse
निपेतुः निपत् pos=v,p=3,n=p,l=lit
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,g=m,c=1,n=p
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समन्ततः समन्ततः pos=i
दुर्विषह्य दुर्विषह्य pos=a,comp=y
स्वनाः स्वन pos=n,g=f,c=1,n=p
घोरा घोर pos=a,g=f,c=1,n=p
विना विना pos=i
जलधर जलधर pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s