Original

प्रतिकूलं ववौ वायू रणे पांसून्समुत्किरन् ।तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् ॥ २२ ॥

Segmented

प्रतिकूलम् ववौ वायू रणे पांसून् समुत्किरन् तस्य राक्षस-राजस्य कुर्वन् दृष्टि-विलोपनम्

Analysis

Word Lemma Parse
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=2,n=s
ववौ वा pos=v,p=3,n=s,l=lit
वायू वायु pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पांसून् पांसु pos=n,g=m,c=2,n=p
समुत्किरन् समुत्कृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
दृष्टि दृष्टि pos=n,comp=y
विलोपनम् विलोपन pos=n,g=n,c=2,n=s