Original

गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २१ ॥

Segmented

गृध्रैः अनुगताः च अस्य वमन्त्यो ज्वलनम् मुखैः प्रणेदुः मुखम् ईक्षन्त्यः संरब्धम् अशिवम् शिवाः

Analysis

Word Lemma Parse
गृध्रैः गृध्र pos=n,g=m,c=3,n=p
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वमन्त्यो वम् pos=va,g=f,c=1,n=p,f=part
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
मुखैः मुख pos=n,g=n,c=3,n=p
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
मुखम् मुख pos=n,g=n,c=2,n=s
ईक्षन्त्यः ईक्ष् pos=va,g=f,c=1,n=p,f=part
संरब्धम् संरब्ध pos=a,g=n,c=2,n=s
अशिवम् अशिव pos=a,g=n,c=2,n=s
शिवाः शिवा pos=n,g=f,c=1,n=p