Original

ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः ।दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥ २० ॥

Segmented

ताम्राः पीताः सिताः श्वेताः पतिताः सूर्य-रश्मयः दृश्यन्ते रावणस्य अङ्गे पर्वतस्य इव धातवः

Analysis

Word Lemma Parse
ताम्राः ताम्र pos=a,g=m,c=1,n=p
पीताः पीत pos=a,g=m,c=1,n=p
सिताः सित pos=a,g=m,c=1,n=p
श्वेताः श्वेत pos=a,g=m,c=1,n=p
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
सूर्य सूर्य pos=n,comp=y
रश्मयः रश्मि pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
रावणस्य रावण pos=n,g=m,c=6,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
धातवः धातु pos=n,g=m,c=1,n=p