Original

कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।शरधारा विमुञ्चन्तं धारासारमिवान्बुदम् ॥ २ ॥

Segmented

कृष्ण-वाजि-समायुक्तम् युक्तम् रौद्रेण वर्चसा तडित्-पताका-गहनम् दर्शित-इन्द्रायुध-आयुधम् शर-धाराः विमुञ्चन्तम् धारा-सारम् इव अम्बुदम्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=a,comp=y
वाजि वाजिन् pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
रौद्रेण रौद्र pos=a,g=n,c=3,n=s
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
तडित् तडित् pos=n,comp=y
पताका पताका pos=n,comp=y
गहनम् गहन pos=a,g=m,c=2,n=s
दर्शित दर्शय् pos=va,comp=y,f=part
इन्द्रायुध इन्द्रायुध pos=n,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
विमुञ्चन्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
धारा धारा pos=n,comp=y
सारम् सार pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदम् अम्बुद pos=n,g=m,c=2,n=s