Original

रावणश्च यतस्तत्र प्रचचाल वसुंधरा ।रक्षसां च प्रहरतां गृहीता इव बाहवः ॥ १९ ॥

Segmented

रावणः च यतस् तत्र प्रचचाल वसुंधरा रक्षसाम् च प्रहरताम् गृहीता इव बाहवः

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
यतस् यतस् pos=i
तत्र तत्र pos=i
प्रचचाल प्रचल् pos=v,p=3,n=s,l=lit
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
pos=i
प्रहरताम् प्रहृ pos=va,g=n,c=6,n=p,f=part
गृहीता ग्रह् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
बाहवः बाहु pos=n,g=m,c=1,n=p