Original

महद्गृध्रकुलं चास्य भ्रममाणं नभस्तले ।येन येन रथो याति तेन तेन प्रधावति ॥ १६ ॥

Segmented

महद् गृध्र-कुलम् च अस्य भ्रममाणम् नभस्तले येन येन रथो याति तेन तेन प्रधावति

Analysis

Word Lemma Parse
महद् महत् pos=a,g=m,c=1,n=s
गृध्र गृध्र pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भ्रममाणम् भ्रम् pos=va,g=n,c=1,n=s,f=part
नभस्तले नभस्तल pos=n,g=n,c=7,n=s
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
रथो रथ pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
प्रधावति प्रधाव् pos=v,p=3,n=s,l=lat