Original

ववर्ष रुधिरं देवो रावणस्य रथोपरि ।वाता मण्डलिनस्तीव्रा अपसव्यं प्रचक्रमुः ॥ १५ ॥

Segmented

ववर्ष रुधिरम् देवो रावणस्य रथ-उपरि वाता मण्डलिनः तीव्राः अपसव्यम् प्रचक्रमुः

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
उपरि उपरि pos=i
वाता वात pos=n,g=m,c=1,n=p
मण्डलिनः मण्डलिन् pos=a,g=m,c=1,n=p
तीव्राः तीव्र pos=a,g=m,c=1,n=p
अपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
प्रचक्रमुः प्रक्रम् pos=v,p=3,n=p,l=lit