Original

समुत्पेतुरथोत्पाता दारुणा लोमहर्षणाः ।रावणस्य विनाशाय राघवस्य जयाय च ॥ १४ ॥

Segmented

समुत्पेतुः अथ उत्पाताः दारुणा लोम-हर्षणाः रावणस्य विनाशाय राघवस्य जयाय च

Analysis

Word Lemma Parse
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
उत्पाताः उत्पात pos=n,g=m,c=1,n=p
दारुणा दारुण pos=a,g=m,c=1,n=p
लोम लोमन् pos=n,comp=y
हर्षणाः हर्षण pos=a,g=m,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
जयाय जय pos=n,g=m,c=4,n=s
pos=i