Original

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।समीयुर्द्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः ॥ १३ ॥

Segmented

ततो देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः समीयुः द्वैरथम् द्रष्टुम् रावण-क्षय-काङ्क्षिणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
समीयुः समि pos=v,p=3,n=p,l=lit
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
रावण रावण pos=n,comp=y
क्षय क्षय pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p