Original

तदुपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ॥ १२ ॥

Segmented

तद् उपोढम् महद् युद्धम् अन्योन्य-वध-काङ्क्षिन् परस्पर-अभिमुखयोः दृप्तयोः इव सिंहयोः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उपोढम् उपवह् pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=m,c=6,n=d
परस्पर परस्पर pos=n,comp=y
अभिमुखयोः अभिमुख pos=a,g=m,c=6,n=d
दृप्तयोः दृप् pos=va,g=m,c=6,n=d,f=part
इव इव pos=i
सिंहयोः सिंह pos=n,g=m,c=6,n=d