Original

धर्षणामर्षितो रामो धैर्यं रोषेण लङ्घयन् ।जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥ ११ ॥

Segmented

धर्षण-आमर्षितः रामो धैर्यम् रोषेण लङ्घयन् जग्राह सु महा-वेगम् ऐन्द्रम् युधि शरासनम् शरान् च सु महा-तेजाः सूर्य-रश्मि-सम-प्रभा

Analysis

Word Lemma Parse
धर्षण धर्षण pos=n,comp=y
आमर्षितः आमर्षय् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
रोषेण रोष pos=n,g=m,c=3,n=s
लङ्घयन् लङ्घय् pos=va,g=m,c=1,n=s,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
शरासनम् शरासन pos=n,g=m,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p